Contact: +91-9711224068
International Journal of Yogic, Human Movement and Sports Sciences
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal
ISSN: 2456-4419, Impact Factor RJIF: 5.18

2020, Vol. 5 Issue 2, Part B

योग-साधनायाः सोपानानि

AUTHOR(S): निहारिका
ABSTRACT:
योगानुष्ठानम् अशुद्धेः वियोगकारणम् द्रष्टुः स्वस्वरूपस्य प्राप्तिकारणम्। तर्हि चित्तं योगसाधनानुकूलं कथं स्यात्? प्रश्नोऽयं जिज्ञासूनां समक्षे वारं-वारम् आयाति। विषयेऽस्मिन् भगवत्पतञ्जलिना प्रतिपादितानि विविध सोपानानि सहायकानि सन्ति। अभ्यास-वैराग्य-क्रियायोगादिमाध्यमाश्रित्य योगार्थं को{पि, काऽपि वा योग्यः वा योग्या भवितुम् अर्हति। शोधपत्रेऽस्मिन् उपर्युक्तविषये यथोचितविश्लेषणं कृतम् अस्ति।
Pages: 81-82  |  593 Views  56 Downloads
How to cite this article:
निहारिका. योग-साधनायाः सोपानानि. Int J Yogic Hum Mov Sports Sciences 2020;5(2):81-82.
Call for book chapter
International Journal of Yogic, Human Movement and Sports Sciences
X Journals List Click Here Other Journals Other Journals