Contact: +91-9711224068
International Journal of Yogic, Human Movement and Sports Sciences
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal
ISSN: 2456-4419

2020, Vol. 5 Issue 2, Part B

योग-साधनायाः सोपानानि

AUTHOR(S): निहारिका
ABSTRACT:
योगानुष्ठानम् अशुद्धेः वियोगकारणम् द्रष्टुः स्वस्वरूपस्य प्राप्तिकारणम्। तर्हि चित्तं योगसाधनानुकूलं कथं स्यात्? प्रश्नोऽयं जिज्ञासूनां समक्षे वारं-वारम् आयाति। विषयेऽस्मिन् भगवत्पतञ्जलिना प्रतिपादितानि विविध सोपानानि सहायकानि सन्ति। अभ्यास-वैराग्य-क्रियायोगादिमाध्यमाश्रित्य योगार्थं को{पि, काऽपि वा योग्यः वा योग्या भवितुम् अर्हति। शोधपत्रेऽस्मिन् उपर्युक्तविषये यथोचितविश्लेषणं कृतम् अस्ति।
Pages: 81-82  |  459 Views  22 Downloads
How to cite this article:
निहारिका. योग-साधनायाः सोपानानि. Int J Yogic Hum Mov Sports Sciences 2020;5(2):81-82.
Important Publications Links
International Journal of Yogic, Human Movement and Sports Sciences

International Journal of Yogic, Human Movement and Sports Sciences

Call for book chapter
International Journal of Yogic, Human Movement and Sports Sciences